Declension table of ?puṣita

Deva

MasculineSingularDualPlural
Nominativepuṣitaḥ puṣitau puṣitāḥ
Vocativepuṣita puṣitau puṣitāḥ
Accusativepuṣitam puṣitau puṣitān
Instrumentalpuṣitena puṣitābhyām puṣitaiḥ puṣitebhiḥ
Dativepuṣitāya puṣitābhyām puṣitebhyaḥ
Ablativepuṣitāt puṣitābhyām puṣitebhyaḥ
Genitivepuṣitasya puṣitayoḥ puṣitānām
Locativepuṣite puṣitayoḥ puṣiteṣu

Compound puṣita -

Adverb -puṣitam -puṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria