Declension table of ?puṣṭivardhanā

Deva

FeminineSingularDualPlural
Nominativepuṣṭivardhanā puṣṭivardhane puṣṭivardhanāḥ
Vocativepuṣṭivardhane puṣṭivardhane puṣṭivardhanāḥ
Accusativepuṣṭivardhanām puṣṭivardhane puṣṭivardhanāḥ
Instrumentalpuṣṭivardhanayā puṣṭivardhanābhyām puṣṭivardhanābhiḥ
Dativepuṣṭivardhanāyai puṣṭivardhanābhyām puṣṭivardhanābhyaḥ
Ablativepuṣṭivardhanāyāḥ puṣṭivardhanābhyām puṣṭivardhanābhyaḥ
Genitivepuṣṭivardhanāyāḥ puṣṭivardhanayoḥ puṣṭivardhanānām
Locativepuṣṭivardhanāyām puṣṭivardhanayoḥ puṣṭivardhanāsu

Adverb -puṣṭivardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria