Declension table of ?puṣṭipravāhamaryādābheda

Deva

MasculineSingularDualPlural
Nominativepuṣṭipravāhamaryādābhedaḥ puṣṭipravāhamaryādābhedau puṣṭipravāhamaryādābhedāḥ
Vocativepuṣṭipravāhamaryādābheda puṣṭipravāhamaryādābhedau puṣṭipravāhamaryādābhedāḥ
Accusativepuṣṭipravāhamaryādābhedam puṣṭipravāhamaryādābhedau puṣṭipravāhamaryādābhedān
Instrumentalpuṣṭipravāhamaryādābhedena puṣṭipravāhamaryādābhedābhyām puṣṭipravāhamaryādābhedaiḥ puṣṭipravāhamaryādābhedebhiḥ
Dativepuṣṭipravāhamaryādābhedāya puṣṭipravāhamaryādābhedābhyām puṣṭipravāhamaryādābhedebhyaḥ
Ablativepuṣṭipravāhamaryādābhedāt puṣṭipravāhamaryādābhedābhyām puṣṭipravāhamaryādābhedebhyaḥ
Genitivepuṣṭipravāhamaryādābhedasya puṣṭipravāhamaryādābhedayoḥ puṣṭipravāhamaryādābhedānām
Locativepuṣṭipravāhamaryādābhede puṣṭipravāhamaryādābhedayoḥ puṣṭipravāhamaryādābhedeṣu

Compound puṣṭipravāhamaryādābheda -

Adverb -puṣṭipravāhamaryādābhedam -puṣṭipravāhamaryādābhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria