Declension table of ?puṣṭikā

Deva

FeminineSingularDualPlural
Nominativepuṣṭikā puṣṭike puṣṭikāḥ
Vocativepuṣṭike puṣṭike puṣṭikāḥ
Accusativepuṣṭikām puṣṭike puṣṭikāḥ
Instrumentalpuṣṭikayā puṣṭikābhyām puṣṭikābhiḥ
Dativepuṣṭikāyai puṣṭikābhyām puṣṭikābhyaḥ
Ablativepuṣṭikāyāḥ puṣṭikābhyām puṣṭikābhyaḥ
Genitivepuṣṭikāyāḥ puṣṭikayoḥ puṣṭikānām
Locativepuṣṭikāyām puṣṭikayoḥ puṣṭikāsu

Adverb -puṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria