Declension table of ?puṣṭatva

Deva

NeuterSingularDualPlural
Nominativepuṣṭatvam puṣṭatve puṣṭatvāni
Vocativepuṣṭatva puṣṭatve puṣṭatvāni
Accusativepuṣṭatvam puṣṭatve puṣṭatvāni
Instrumentalpuṣṭatvena puṣṭatvābhyām puṣṭatvaiḥ
Dativepuṣṭatvāya puṣṭatvābhyām puṣṭatvebhyaḥ
Ablativepuṣṭatvāt puṣṭatvābhyām puṣṭatvebhyaḥ
Genitivepuṣṭatvasya puṣṭatvayoḥ puṣṭatvānām
Locativepuṣṭatve puṣṭatvayoḥ puṣṭatveṣu

Compound puṣṭatva -

Adverb -puṣṭatvam -puṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria