Declension table of ?puṣṭāvat

Deva

MasculineSingularDualPlural
Nominativepuṣṭāvān puṣṭāvantau puṣṭāvantaḥ
Vocativepuṣṭāvan puṣṭāvantau puṣṭāvantaḥ
Accusativepuṣṭāvantam puṣṭāvantau puṣṭāvataḥ
Instrumentalpuṣṭāvatā puṣṭāvadbhyām puṣṭāvadbhiḥ
Dativepuṣṭāvate puṣṭāvadbhyām puṣṭāvadbhyaḥ
Ablativepuṣṭāvataḥ puṣṭāvadbhyām puṣṭāvadbhyaḥ
Genitivepuṣṭāvataḥ puṣṭāvatoḥ puṣṭāvatām
Locativepuṣṭāvati puṣṭāvatoḥ puṣṭāvatsu

Compound puṣṭāvat -

Adverb -puṣṭāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria