Declension table of puṣṭa

Deva

MasculineSingularDualPlural
Nominativepuṣṭaḥ puṣṭau puṣṭāḥ
Vocativepuṣṭa puṣṭau puṣṭāḥ
Accusativepuṣṭam puṣṭau puṣṭān
Instrumentalpuṣṭena puṣṭābhyām puṣṭaiḥ puṣṭebhiḥ
Dativepuṣṭāya puṣṭābhyām puṣṭebhyaḥ
Ablativepuṣṭāt puṣṭābhyām puṣṭebhyaḥ
Genitivepuṣṭasya puṣṭayoḥ puṣṭānām
Locativepuṣṭe puṣṭayoḥ puṣṭeṣu

Compound puṣṭa -

Adverb -puṣṭam -puṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria