Declension table of ?puṇyokta

Deva

NeuterSingularDualPlural
Nominativepuṇyoktam puṇyokte puṇyoktāni
Vocativepuṇyokta puṇyokte puṇyoktāni
Accusativepuṇyoktam puṇyokte puṇyoktāni
Instrumentalpuṇyoktena puṇyoktābhyām puṇyoktaiḥ
Dativepuṇyoktāya puṇyoktābhyām puṇyoktebhyaḥ
Ablativepuṇyoktāt puṇyoktābhyām puṇyoktebhyaḥ
Genitivepuṇyoktasya puṇyoktayoḥ puṇyoktānām
Locativepuṇyokte puṇyoktayoḥ puṇyokteṣu

Compound puṇyokta -

Adverb -puṇyoktam -puṇyoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria