Declension table of ?puṇyokta

Deva

MasculineSingularDualPlural
Nominativepuṇyoktaḥ puṇyoktau puṇyoktāḥ
Vocativepuṇyokta puṇyoktau puṇyoktāḥ
Accusativepuṇyoktam puṇyoktau puṇyoktān
Instrumentalpuṇyoktena puṇyoktābhyām puṇyoktaiḥ puṇyoktebhiḥ
Dativepuṇyoktāya puṇyoktābhyām puṇyoktebhyaḥ
Ablativepuṇyoktāt puṇyoktābhyām puṇyoktebhyaḥ
Genitivepuṇyoktasya puṇyoktayoḥ puṇyoktānām
Locativepuṇyokte puṇyoktayoḥ puṇyokteṣu

Compound puṇyokta -

Adverb -puṇyoktam -puṇyoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria