Declension table of ?puṇyaśrīkā

Deva

FeminineSingularDualPlural
Nominativepuṇyaśrīkā puṇyaśrīke puṇyaśrīkāḥ
Vocativepuṇyaśrīke puṇyaśrīke puṇyaśrīkāḥ
Accusativepuṇyaśrīkām puṇyaśrīke puṇyaśrīkāḥ
Instrumentalpuṇyaśrīkayā puṇyaśrīkābhyām puṇyaśrīkābhiḥ
Dativepuṇyaśrīkāyai puṇyaśrīkābhyām puṇyaśrīkābhyaḥ
Ablativepuṇyaśrīkāyāḥ puṇyaśrīkābhyām puṇyaśrīkābhyaḥ
Genitivepuṇyaśrīkāyāḥ puṇyaśrīkayoḥ puṇyaśrīkāṇām
Locativepuṇyaśrīkāyām puṇyaśrīkayoḥ puṇyaśrīkāsu

Adverb -puṇyaśrīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria