Declension table of ?puṇyaśrīka

Deva

NeuterSingularDualPlural
Nominativepuṇyaśrīkam puṇyaśrīke puṇyaśrīkāṇi
Vocativepuṇyaśrīka puṇyaśrīke puṇyaśrīkāṇi
Accusativepuṇyaśrīkam puṇyaśrīke puṇyaśrīkāṇi
Instrumentalpuṇyaśrīkeṇa puṇyaśrīkābhyām puṇyaśrīkaiḥ
Dativepuṇyaśrīkāya puṇyaśrīkābhyām puṇyaśrīkebhyaḥ
Ablativepuṇyaśrīkāt puṇyaśrīkābhyām puṇyaśrīkebhyaḥ
Genitivepuṇyaśrīkasya puṇyaśrīkayoḥ puṇyaśrīkāṇām
Locativepuṇyaśrīke puṇyaśrīkayoḥ puṇyaśrīkeṣu

Compound puṇyaśrīka -

Adverb -puṇyaśrīkam -puṇyaśrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria