Declension table of ?puṇyavijita

Deva

NeuterSingularDualPlural
Nominativepuṇyavijitam puṇyavijite puṇyavijitāni
Vocativepuṇyavijita puṇyavijite puṇyavijitāni
Accusativepuṇyavijitam puṇyavijite puṇyavijitāni
Instrumentalpuṇyavijitena puṇyavijitābhyām puṇyavijitaiḥ
Dativepuṇyavijitāya puṇyavijitābhyām puṇyavijitebhyaḥ
Ablativepuṇyavijitāt puṇyavijitābhyām puṇyavijitebhyaḥ
Genitivepuṇyavijitasya puṇyavijitayoḥ puṇyavijitānām
Locativepuṇyavijite puṇyavijitayoḥ puṇyavijiteṣu

Compound puṇyavijita -

Adverb -puṇyavijitam -puṇyavijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria