Declension table of ?puṇyavijita

Deva

MasculineSingularDualPlural
Nominativepuṇyavijitaḥ puṇyavijitau puṇyavijitāḥ
Vocativepuṇyavijita puṇyavijitau puṇyavijitāḥ
Accusativepuṇyavijitam puṇyavijitau puṇyavijitān
Instrumentalpuṇyavijitena puṇyavijitābhyām puṇyavijitaiḥ puṇyavijitebhiḥ
Dativepuṇyavijitāya puṇyavijitābhyām puṇyavijitebhyaḥ
Ablativepuṇyavijitāt puṇyavijitābhyām puṇyavijitebhyaḥ
Genitivepuṇyavijitasya puṇyavijitayoḥ puṇyavijitānām
Locativepuṇyavijite puṇyavijitayoḥ puṇyavijiteṣu

Compound puṇyavijita -

Adverb -puṇyavijitam -puṇyavijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria