Declension table of ?puṇyavat

Deva

NeuterSingularDualPlural
Nominativepuṇyavat puṇyavantī puṇyavatī puṇyavanti
Vocativepuṇyavat puṇyavantī puṇyavatī puṇyavanti
Accusativepuṇyavat puṇyavantī puṇyavatī puṇyavanti
Instrumentalpuṇyavatā puṇyavadbhyām puṇyavadbhiḥ
Dativepuṇyavate puṇyavadbhyām puṇyavadbhyaḥ
Ablativepuṇyavataḥ puṇyavadbhyām puṇyavadbhyaḥ
Genitivepuṇyavataḥ puṇyavatoḥ puṇyavatām
Locativepuṇyavati puṇyavatoḥ puṇyavatsu

Adverb -puṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria