Declension table of ?puṇyavarjita

Deva

MasculineSingularDualPlural
Nominativepuṇyavarjitaḥ puṇyavarjitau puṇyavarjitāḥ
Vocativepuṇyavarjita puṇyavarjitau puṇyavarjitāḥ
Accusativepuṇyavarjitam puṇyavarjitau puṇyavarjitān
Instrumentalpuṇyavarjitena puṇyavarjitābhyām puṇyavarjitaiḥ puṇyavarjitebhiḥ
Dativepuṇyavarjitāya puṇyavarjitābhyām puṇyavarjitebhyaḥ
Ablativepuṇyavarjitāt puṇyavarjitābhyām puṇyavarjitebhyaḥ
Genitivepuṇyavarjitasya puṇyavarjitayoḥ puṇyavarjitānām
Locativepuṇyavarjite puṇyavarjitayoḥ puṇyavarjiteṣu

Compound puṇyavarjita -

Adverb -puṇyavarjitam -puṇyavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria