Declension table of ?puṇyavardhanā

Deva

FeminineSingularDualPlural
Nominativepuṇyavardhanā puṇyavardhane puṇyavardhanāḥ
Vocativepuṇyavardhane puṇyavardhane puṇyavardhanāḥ
Accusativepuṇyavardhanām puṇyavardhane puṇyavardhanāḥ
Instrumentalpuṇyavardhanayā puṇyavardhanābhyām puṇyavardhanābhiḥ
Dativepuṇyavardhanāyai puṇyavardhanābhyām puṇyavardhanābhyaḥ
Ablativepuṇyavardhanāyāḥ puṇyavardhanābhyām puṇyavardhanābhyaḥ
Genitivepuṇyavardhanāyāḥ puṇyavardhanayoḥ puṇyavardhanānām
Locativepuṇyavardhanāyām puṇyavardhanayoḥ puṇyavardhanāsu

Adverb -puṇyavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria