Declension table of ?puṇyatṛṇa

Deva

NeuterSingularDualPlural
Nominativepuṇyatṛṇam puṇyatṛṇe puṇyatṛṇāni
Vocativepuṇyatṛṇa puṇyatṛṇe puṇyatṛṇāni
Accusativepuṇyatṛṇam puṇyatṛṇe puṇyatṛṇāni
Instrumentalpuṇyatṛṇena puṇyatṛṇābhyām puṇyatṛṇaiḥ
Dativepuṇyatṛṇāya puṇyatṛṇābhyām puṇyatṛṇebhyaḥ
Ablativepuṇyatṛṇāt puṇyatṛṇābhyām puṇyatṛṇebhyaḥ
Genitivepuṇyatṛṇasya puṇyatṛṇayoḥ puṇyatṛṇānām
Locativepuṇyatṛṇe puṇyatṛṇayoḥ puṇyatṛṇeṣu

Compound puṇyatṛṇa -

Adverb -puṇyatṛṇam -puṇyatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria