Declension table of ?puṇyasañcaya

Deva

MasculineSingularDualPlural
Nominativepuṇyasañcayaḥ puṇyasañcayau puṇyasañcayāḥ
Vocativepuṇyasañcaya puṇyasañcayau puṇyasañcayāḥ
Accusativepuṇyasañcayam puṇyasañcayau puṇyasañcayān
Instrumentalpuṇyasañcayena puṇyasañcayābhyām puṇyasañcayaiḥ puṇyasañcayebhiḥ
Dativepuṇyasañcayāya puṇyasañcayābhyām puṇyasañcayebhyaḥ
Ablativepuṇyasañcayāt puṇyasañcayābhyām puṇyasañcayebhyaḥ
Genitivepuṇyasañcayasya puṇyasañcayayoḥ puṇyasañcayānām
Locativepuṇyasañcaye puṇyasañcayayoḥ puṇyasañcayeṣu

Compound puṇyasañcaya -

Adverb -puṇyasañcayam -puṇyasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria