Declension table of ?puṇyakarman

Deva

NeuterSingularDualPlural
Nominativepuṇyakarma puṇyakarmaṇī puṇyakarmāṇi
Vocativepuṇyakarman puṇyakarma puṇyakarmaṇī puṇyakarmāṇi
Accusativepuṇyakarma puṇyakarmaṇī puṇyakarmāṇi
Instrumentalpuṇyakarmaṇā puṇyakarmabhyām puṇyakarmabhiḥ
Dativepuṇyakarmaṇe puṇyakarmabhyām puṇyakarmabhyaḥ
Ablativepuṇyakarmaṇaḥ puṇyakarmabhyām puṇyakarmabhyaḥ
Genitivepuṇyakarmaṇaḥ puṇyakarmaṇoḥ puṇyakarmaṇām
Locativepuṇyakarmaṇi puṇyakarmaṇoḥ puṇyakarmasu

Compound puṇyakarma -

Adverb -puṇyakarma -puṇyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria