Declension table of ?puṇyakarman

Deva

MasculineSingularDualPlural
Nominativepuṇyakarmā puṇyakarmāṇau puṇyakarmāṇaḥ
Vocativepuṇyakarman puṇyakarmāṇau puṇyakarmāṇaḥ
Accusativepuṇyakarmāṇam puṇyakarmāṇau puṇyakarmaṇaḥ
Instrumentalpuṇyakarmaṇā puṇyakarmabhyām puṇyakarmabhiḥ
Dativepuṇyakarmaṇe puṇyakarmabhyām puṇyakarmabhyaḥ
Ablativepuṇyakarmaṇaḥ puṇyakarmabhyām puṇyakarmabhyaḥ
Genitivepuṇyakarmaṇaḥ puṇyakarmaṇoḥ puṇyakarmaṇām
Locativepuṇyakarmaṇi puṇyakarmaṇoḥ puṇyakarmasu

Compound puṇyakarma -

Adverb -puṇyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria