Declension table of ?puṇyakṛt

Deva

MasculineSingularDualPlural
Nominativepuṇyakṛt puṇyakṛtau puṇyakṛtaḥ
Vocativepuṇyakṛt puṇyakṛtau puṇyakṛtaḥ
Accusativepuṇyakṛtam puṇyakṛtau puṇyakṛtaḥ
Instrumentalpuṇyakṛtā puṇyakṛdbhyām puṇyakṛdbhiḥ
Dativepuṇyakṛte puṇyakṛdbhyām puṇyakṛdbhyaḥ
Ablativepuṇyakṛtaḥ puṇyakṛdbhyām puṇyakṛdbhyaḥ
Genitivepuṇyakṛtaḥ puṇyakṛtoḥ puṇyakṛtām
Locativepuṇyakṛti puṇyakṛtoḥ puṇyakṛtsu

Compound puṇyakṛt -

Adverb -puṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria