Declension table of ?puṇyajanmanā

Deva

FeminineSingularDualPlural
Nominativepuṇyajanmanā puṇyajanmane puṇyajanmanāḥ
Vocativepuṇyajanmane puṇyajanmane puṇyajanmanāḥ
Accusativepuṇyajanmanām puṇyajanmane puṇyajanmanāḥ
Instrumentalpuṇyajanmanayā puṇyajanmanābhyām puṇyajanmanābhiḥ
Dativepuṇyajanmanāyai puṇyajanmanābhyām puṇyajanmanābhyaḥ
Ablativepuṇyajanmanāyāḥ puṇyajanmanābhyām puṇyajanmanābhyaḥ
Genitivepuṇyajanmanāyāḥ puṇyajanmanayoḥ puṇyajanmanānām
Locativepuṇyajanmanāyām puṇyajanmanayoḥ puṇyajanmanāsu

Adverb -puṇyajanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria