Declension table of ?puṇyajala

Deva

MasculineSingularDualPlural
Nominativepuṇyajalaḥ puṇyajalau puṇyajalāḥ
Vocativepuṇyajala puṇyajalau puṇyajalāḥ
Accusativepuṇyajalam puṇyajalau puṇyajalān
Instrumentalpuṇyajalena puṇyajalābhyām puṇyajalaiḥ puṇyajalebhiḥ
Dativepuṇyajalāya puṇyajalābhyām puṇyajalebhyaḥ
Ablativepuṇyajalāt puṇyajalābhyām puṇyajalebhyaḥ
Genitivepuṇyajalasya puṇyajalayoḥ puṇyajalānām
Locativepuṇyajale puṇyajalayoḥ puṇyajaleṣu

Compound puṇyajala -

Adverb -puṇyajalam -puṇyajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria