Declension table of ?puṇyaikakarmaṇā

Deva

FeminineSingularDualPlural
Nominativepuṇyaikakarmaṇā puṇyaikakarmaṇe puṇyaikakarmaṇāḥ
Vocativepuṇyaikakarmaṇe puṇyaikakarmaṇe puṇyaikakarmaṇāḥ
Accusativepuṇyaikakarmaṇām puṇyaikakarmaṇe puṇyaikakarmaṇāḥ
Instrumentalpuṇyaikakarmaṇayā puṇyaikakarmaṇābhyām puṇyaikakarmaṇābhiḥ
Dativepuṇyaikakarmaṇāyai puṇyaikakarmaṇābhyām puṇyaikakarmaṇābhyaḥ
Ablativepuṇyaikakarmaṇāyāḥ puṇyaikakarmaṇābhyām puṇyaikakarmaṇābhyaḥ
Genitivepuṇyaikakarmaṇāyāḥ puṇyaikakarmaṇayoḥ puṇyaikakarmaṇānām
Locativepuṇyaikakarmaṇāyām puṇyaikakarmaṇayoḥ puṇyaikakarmaṇāsu

Adverb -puṇyaikakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria