Declension table of ?puṇyātman

Deva

NeuterSingularDualPlural
Nominativepuṇyātma puṇyātmanī puṇyātmāni
Vocativepuṇyātman puṇyātma puṇyātmanī puṇyātmāni
Accusativepuṇyātma puṇyātmanī puṇyātmāni
Instrumentalpuṇyātmanā puṇyātmabhyām puṇyātmabhiḥ
Dativepuṇyātmane puṇyātmabhyām puṇyātmabhyaḥ
Ablativepuṇyātmanaḥ puṇyātmabhyām puṇyātmabhyaḥ
Genitivepuṇyātmanaḥ puṇyātmanoḥ puṇyātmanām
Locativepuṇyātmani puṇyātmanoḥ puṇyātmasu

Compound puṇyātma -

Adverb -puṇyātma -puṇyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria