Declension table of ?puṇḍarīkinī

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkinī puṇḍarīkinyau puṇḍarīkinyaḥ
Vocativepuṇḍarīkini puṇḍarīkinyau puṇḍarīkinyaḥ
Accusativepuṇḍarīkinīm puṇḍarīkinyau puṇḍarīkinīḥ
Instrumentalpuṇḍarīkinyā puṇḍarīkinībhyām puṇḍarīkinībhiḥ
Dativepuṇḍarīkinyai puṇḍarīkinībhyām puṇḍarīkinībhyaḥ
Ablativepuṇḍarīkinyāḥ puṇḍarīkinībhyām puṇḍarīkinībhyaḥ
Genitivepuṇḍarīkinyāḥ puṇḍarīkinyoḥ puṇḍarīkinīnām
Locativepuṇḍarīkinyām puṇḍarīkinyoḥ puṇḍarīkinīṣu

Compound puṇḍarīkini - puṇḍarīkinī -

Adverb -puṇḍarīkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria