Declension table of ?puṇḍarīkaviṭṭhala

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkaviṭṭhalaḥ puṇḍarīkaviṭṭhalau puṇḍarīkaviṭṭhalāḥ
Vocativepuṇḍarīkaviṭṭhala puṇḍarīkaviṭṭhalau puṇḍarīkaviṭṭhalāḥ
Accusativepuṇḍarīkaviṭṭhalam puṇḍarīkaviṭṭhalau puṇḍarīkaviṭṭhalān
Instrumentalpuṇḍarīkaviṭṭhalena puṇḍarīkaviṭṭhalābhyām puṇḍarīkaviṭṭhalaiḥ puṇḍarīkaviṭṭhalebhiḥ
Dativepuṇḍarīkaviṭṭhalāya puṇḍarīkaviṭṭhalābhyām puṇḍarīkaviṭṭhalebhyaḥ
Ablativepuṇḍarīkaviṭṭhalāt puṇḍarīkaviṭṭhalābhyām puṇḍarīkaviṭṭhalebhyaḥ
Genitivepuṇḍarīkaviṭṭhalasya puṇḍarīkaviṭṭhalayoḥ puṇḍarīkaviṭṭhalānām
Locativepuṇḍarīkaviṭṭhale puṇḍarīkaviṭṭhalayoḥ puṇḍarīkaviṭṭhaleṣu

Compound puṇḍarīkaviṭṭhala -

Adverb -puṇḍarīkaviṭṭhalam -puṇḍarīkaviṭṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria