Declension table of ?puṇḍarīkavat

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkavān puṇḍarīkavantau puṇḍarīkavantaḥ
Vocativepuṇḍarīkavan puṇḍarīkavantau puṇḍarīkavantaḥ
Accusativepuṇḍarīkavantam puṇḍarīkavantau puṇḍarīkavataḥ
Instrumentalpuṇḍarīkavatā puṇḍarīkavadbhyām puṇḍarīkavadbhiḥ
Dativepuṇḍarīkavate puṇḍarīkavadbhyām puṇḍarīkavadbhyaḥ
Ablativepuṇḍarīkavataḥ puṇḍarīkavadbhyām puṇḍarīkavadbhyaḥ
Genitivepuṇḍarīkavataḥ puṇḍarīkavatoḥ puṇḍarīkavatām
Locativepuṇḍarīkavati puṇḍarīkavatoḥ puṇḍarīkavatsu

Compound puṇḍarīkavat -

Adverb -puṇḍarīkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria