Declension table of ?puṇḍarīkapurāṇa

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkapurāṇam puṇḍarīkapurāṇe puṇḍarīkapurāṇāni
Vocativepuṇḍarīkapurāṇa puṇḍarīkapurāṇe puṇḍarīkapurāṇāni
Accusativepuṇḍarīkapurāṇam puṇḍarīkapurāṇe puṇḍarīkapurāṇāni
Instrumentalpuṇḍarīkapurāṇena puṇḍarīkapurāṇābhyām puṇḍarīkapurāṇaiḥ
Dativepuṇḍarīkapurāṇāya puṇḍarīkapurāṇābhyām puṇḍarīkapurāṇebhyaḥ
Ablativepuṇḍarīkapurāṇāt puṇḍarīkapurāṇābhyām puṇḍarīkapurāṇebhyaḥ
Genitivepuṇḍarīkapurāṇasya puṇḍarīkapurāṇayoḥ puṇḍarīkapurāṇānām
Locativepuṇḍarīkapurāṇe puṇḍarīkapurāṇayoḥ puṇḍarīkapurāṇeṣu

Compound puṇḍarīkapurāṇa -

Adverb -puṇḍarīkapurāṇam -puṇḍarīkapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria