Declension table of ?puṇḍarīkapura

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkapuram puṇḍarīkapure puṇḍarīkapurāṇi
Vocativepuṇḍarīkapura puṇḍarīkapure puṇḍarīkapurāṇi
Accusativepuṇḍarīkapuram puṇḍarīkapure puṇḍarīkapurāṇi
Instrumentalpuṇḍarīkapureṇa puṇḍarīkapurābhyām puṇḍarīkapuraiḥ
Dativepuṇḍarīkapurāya puṇḍarīkapurābhyām puṇḍarīkapurebhyaḥ
Ablativepuṇḍarīkapurāt puṇḍarīkapurābhyām puṇḍarīkapurebhyaḥ
Genitivepuṇḍarīkapurasya puṇḍarīkapurayoḥ puṇḍarīkapurāṇām
Locativepuṇḍarīkapure puṇḍarīkapurayoḥ puṇḍarīkapureṣu

Compound puṇḍarīkapura -

Adverb -puṇḍarīkapuram -puṇḍarīkapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria