Declension table of ?puṇḍarīkamukha

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkamukhaḥ puṇḍarīkamukhau puṇḍarīkamukhāḥ
Vocativepuṇḍarīkamukha puṇḍarīkamukhau puṇḍarīkamukhāḥ
Accusativepuṇḍarīkamukham puṇḍarīkamukhau puṇḍarīkamukhān
Instrumentalpuṇḍarīkamukheṇa puṇḍarīkamukhābhyām puṇḍarīkamukhaiḥ puṇḍarīkamukhebhiḥ
Dativepuṇḍarīkamukhāya puṇḍarīkamukhābhyām puṇḍarīkamukhebhyaḥ
Ablativepuṇḍarīkamukhāt puṇḍarīkamukhābhyām puṇḍarīkamukhebhyaḥ
Genitivepuṇḍarīkamukhasya puṇḍarīkamukhayoḥ puṇḍarīkamukhāṇām
Locativepuṇḍarīkamukhe puṇḍarīkamukhayoḥ puṇḍarīkamukheṣu

Compound puṇḍarīkamukha -

Adverb -puṇḍarīkamukham -puṇḍarīkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria