Declension table of ?puṃsvat

Deva

MasculineSingularDualPlural
Nominativepuṃsvān puṃsvantau puṃsvantaḥ
Vocativepuṃsvan puṃsvantau puṃsvantaḥ
Accusativepuṃsvantam puṃsvantau puṃsvataḥ
Instrumentalpuṃsvatā puṃsvadbhyām puṃsvadbhiḥ
Dativepuṃsvate puṃsvadbhyām puṃsvadbhyaḥ
Ablativepuṃsvataḥ puṃsvadbhyām puṃsvadbhyaḥ
Genitivepuṃsvataḥ puṃsvatoḥ puṃsvatām
Locativepuṃsvati puṃsvatoḥ puṃsvatsu

Compound puṃsvat -

Adverb -puṃsvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria