Declension table of ?puṃsprajanana

Deva

NeuterSingularDualPlural
Nominativepuṃsprajananam puṃsprajanane puṃsprajananāni
Vocativepuṃsprajanana puṃsprajanane puṃsprajananāni
Accusativepuṃsprajananam puṃsprajanane puṃsprajananāni
Instrumentalpuṃsprajananena puṃsprajananābhyām puṃsprajananaiḥ
Dativepuṃsprajananāya puṃsprajananābhyām puṃsprajananebhyaḥ
Ablativepuṃsprajananāt puṃsprajananābhyām puṃsprajananebhyaḥ
Genitivepuṃsprajananasya puṃsprajananayoḥ puṃsprajananānām
Locativepuṃsprajanane puṃsprajananayoḥ puṃsprajananeṣu

Compound puṃsprajanana -

Adverb -puṃsprajananam -puṃsprajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria