Declension table of ?punnāmadheya

Deva

NeuterSingularDualPlural
Nominativepunnāmadheyam punnāmadheye punnāmadheyāni
Vocativepunnāmadheya punnāmadheye punnāmadheyāni
Accusativepunnāmadheyam punnāmadheye punnāmadheyāni
Instrumentalpunnāmadheyena punnāmadheyābhyām punnāmadheyaiḥ
Dativepunnāmadheyāya punnāmadheyābhyām punnāmadheyebhyaḥ
Ablativepunnāmadheyāt punnāmadheyābhyām punnāmadheyebhyaḥ
Genitivepunnāmadheyasya punnāmadheyayoḥ punnāmadheyānām
Locativepunnāmadheye punnāmadheyayoḥ punnāmadheyeṣu

Compound punnāmadheya -

Adverb -punnāmadheyam -punnāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria