Declension table of ?punnāṭa

Deva

MasculineSingularDualPlural
Nominativepunnāṭaḥ punnāṭau punnāṭāḥ
Vocativepunnāṭa punnāṭau punnāṭāḥ
Accusativepunnāṭam punnāṭau punnāṭān
Instrumentalpunnāṭena punnāṭābhyām punnāṭaiḥ punnāṭebhiḥ
Dativepunnāṭāya punnāṭābhyām punnāṭebhyaḥ
Ablativepunnāṭāt punnāṭābhyām punnāṭebhyaḥ
Genitivepunnāṭasya punnāṭayoḥ punnāṭānām
Locativepunnāṭe punnāṭayoḥ punnāṭeṣu

Compound punnāṭa -

Adverb -punnāṭam -punnāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria