Declension table of ?puṅkṣīra

Deva

NeuterSingularDualPlural
Nominativepuṅkṣīram puṅkṣīre puṅkṣīrāṇi
Vocativepuṅkṣīra puṅkṣīre puṅkṣīrāṇi
Accusativepuṅkṣīram puṅkṣīre puṅkṣīrāṇi
Instrumentalpuṅkṣīreṇa puṅkṣīrābhyām puṅkṣīraiḥ
Dativepuṅkṣīrāya puṅkṣīrābhyām puṅkṣīrebhyaḥ
Ablativepuṅkṣīrāt puṅkṣīrābhyām puṅkṣīrebhyaḥ
Genitivepuṅkṣīrasya puṅkṣīrayoḥ puṅkṣīrāṇām
Locativepuṅkṣīre puṅkṣīrayoḥ puṅkṣīreṣu

Compound puṅkṣīra -

Adverb -puṅkṣīram -puṅkṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria