Declension table of ?pundāna

Deva

NeuterSingularDualPlural
Nominativepundānam pundāne pundānāni
Vocativepundāna pundāne pundānāni
Accusativepundānam pundāne pundānāni
Instrumentalpundānena pundānābhyām pundānaiḥ
Dativepundānāya pundānābhyām pundānebhyaḥ
Ablativepundānāt pundānābhyām pundānebhyaḥ
Genitivepundānasya pundānayoḥ pundānānām
Locativepundāne pundānayoḥ pundāneṣu

Compound pundāna -

Adverb -pundānam -pundānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria