Declension table of ?pruṣitapsu

Deva

MasculineSingularDualPlural
Nominativepruṣitapsuḥ pruṣitapsū pruṣitapsavaḥ
Vocativepruṣitapso pruṣitapsū pruṣitapsavaḥ
Accusativepruṣitapsum pruṣitapsū pruṣitapsūn
Instrumentalpruṣitapsunā pruṣitapsubhyām pruṣitapsubhiḥ
Dativepruṣitapsave pruṣitapsubhyām pruṣitapsubhyaḥ
Ablativepruṣitapsoḥ pruṣitapsubhyām pruṣitapsubhyaḥ
Genitivepruṣitapsoḥ pruṣitapsvoḥ pruṣitapsūnām
Locativepruṣitapsau pruṣitapsvoḥ pruṣitapsuṣu

Compound pruṣitapsu -

Adverb -pruṣitapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria