Declension table of ?pruṣṭa

Deva

NeuterSingularDualPlural
Nominativepruṣṭam pruṣṭe pruṣṭāni
Vocativepruṣṭa pruṣṭe pruṣṭāni
Accusativepruṣṭam pruṣṭe pruṣṭāni
Instrumentalpruṣṭena pruṣṭābhyām pruṣṭaiḥ
Dativepruṣṭāya pruṣṭābhyām pruṣṭebhyaḥ
Ablativepruṣṭāt pruṣṭābhyām pruṣṭebhyaḥ
Genitivepruṣṭasya pruṣṭayoḥ pruṣṭānām
Locativepruṣṭe pruṣṭayoḥ pruṣṭeṣu

Compound pruṣṭa -

Adverb -pruṣṭam -pruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria