Declension table of ?protsikta

Deva

MasculineSingularDualPlural
Nominativeprotsiktaḥ protsiktau protsiktāḥ
Vocativeprotsikta protsiktau protsiktāḥ
Accusativeprotsiktam protsiktau protsiktān
Instrumentalprotsiktena protsiktābhyām protsiktaiḥ protsiktebhiḥ
Dativeprotsiktāya protsiktābhyām protsiktebhyaḥ
Ablativeprotsiktāt protsiktābhyām protsiktebhyaḥ
Genitiveprotsiktasya protsiktayoḥ protsiktānām
Locativeprotsikte protsiktayoḥ protsikteṣu

Compound protsikta -

Adverb -protsiktam -protsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria