Declension table of ?protsāhitā

Deva

FeminineSingularDualPlural
Nominativeprotsāhitā protsāhite protsāhitāḥ
Vocativeprotsāhite protsāhite protsāhitāḥ
Accusativeprotsāhitām protsāhite protsāhitāḥ
Instrumentalprotsāhitayā protsāhitābhyām protsāhitābhiḥ
Dativeprotsāhitāyai protsāhitābhyām protsāhitābhyaḥ
Ablativeprotsāhitāyāḥ protsāhitābhyām protsāhitābhyaḥ
Genitiveprotsāhitāyāḥ protsāhitayoḥ protsāhitānām
Locativeprotsāhitāyām protsāhitayoḥ protsāhitāsu

Adverb -protsāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria