Declension table of ?protsāhita

Deva

NeuterSingularDualPlural
Nominativeprotsāhitam protsāhite protsāhitāni
Vocativeprotsāhita protsāhite protsāhitāni
Accusativeprotsāhitam protsāhite protsāhitāni
Instrumentalprotsāhitena protsāhitābhyām protsāhitaiḥ
Dativeprotsāhitāya protsāhitābhyām protsāhitebhyaḥ
Ablativeprotsāhitāt protsāhitābhyām protsāhitebhyaḥ
Genitiveprotsāhitasya protsāhitayoḥ protsāhitānām
Locativeprotsāhite protsāhitayoḥ protsāhiteṣu

Compound protsāhita -

Adverb -protsāhitam -protsāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria