Declension table of ?protkṣipta

Deva

MasculineSingularDualPlural
Nominativeprotkṣiptaḥ protkṣiptau protkṣiptāḥ
Vocativeprotkṣipta protkṣiptau protkṣiptāḥ
Accusativeprotkṣiptam protkṣiptau protkṣiptān
Instrumentalprotkṣiptena protkṣiptābhyām protkṣiptaiḥ protkṣiptebhiḥ
Dativeprotkṣiptāya protkṣiptābhyām protkṣiptebhyaḥ
Ablativeprotkṣiptāt protkṣiptābhyām protkṣiptebhyaḥ
Genitiveprotkṣiptasya protkṣiptayoḥ protkṣiptānām
Locativeprotkṣipte protkṣiptayoḥ protkṣipteṣu

Compound protkṣipta -

Adverb -protkṣiptam -protkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria