Declension table of ?prorṇuvitṛ

Deva

MasculineSingularDualPlural
Nominativeprorṇuvitā prorṇuvitārau prorṇuvitāraḥ
Vocativeprorṇuvitaḥ prorṇuvitārau prorṇuvitāraḥ
Accusativeprorṇuvitāram prorṇuvitārau prorṇuvitṝn
Instrumentalprorṇuvitrā prorṇuvitṛbhyām prorṇuvitṛbhiḥ
Dativeprorṇuvitre prorṇuvitṛbhyām prorṇuvitṛbhyaḥ
Ablativeprorṇuvituḥ prorṇuvitṛbhyām prorṇuvitṛbhyaḥ
Genitiveprorṇuvituḥ prorṇuvitroḥ prorṇuvitṝṇām
Locativeprorṇuvitari prorṇuvitroḥ prorṇuvitṛṣu

Compound prorṇuvitṛ -

Adverb -prorṇuvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria