Declension table of ?pronmāthin

Deva

MasculineSingularDualPlural
Nominativepronmāthī pronmāthinau pronmāthinaḥ
Vocativepronmāthin pronmāthinau pronmāthinaḥ
Accusativepronmāthinam pronmāthinau pronmāthinaḥ
Instrumentalpronmāthinā pronmāthibhyām pronmāthibhiḥ
Dativepronmāthine pronmāthibhyām pronmāthibhyaḥ
Ablativepronmāthinaḥ pronmāthibhyām pronmāthibhyaḥ
Genitivepronmāthinaḥ pronmāthinoḥ pronmāthinām
Locativepronmāthini pronmāthinoḥ pronmāthiṣu

Compound pronmāthi -

Adverb -pronmāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria