Declension table of ?proktavat

Deva

MasculineSingularDualPlural
Nominativeproktavān proktavantau proktavantaḥ
Vocativeproktavan proktavantau proktavantaḥ
Accusativeproktavantam proktavantau proktavataḥ
Instrumentalproktavatā proktavadbhyām proktavadbhiḥ
Dativeproktavate proktavadbhyām proktavadbhyaḥ
Ablativeproktavataḥ proktavadbhyām proktavadbhyaḥ
Genitiveproktavataḥ proktavatoḥ proktavatām
Locativeproktavati proktavatoḥ proktavatsu

Compound proktavat -

Adverb -proktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria