Declension table of ?prokṣaṇīpātra

Deva

NeuterSingularDualPlural
Nominativeprokṣaṇīpātram prokṣaṇīpātre prokṣaṇīpātrāṇi
Vocativeprokṣaṇīpātra prokṣaṇīpātre prokṣaṇīpātrāṇi
Accusativeprokṣaṇīpātram prokṣaṇīpātre prokṣaṇīpātrāṇi
Instrumentalprokṣaṇīpātreṇa prokṣaṇīpātrābhyām prokṣaṇīpātraiḥ
Dativeprokṣaṇīpātrāya prokṣaṇīpātrābhyām prokṣaṇīpātrebhyaḥ
Ablativeprokṣaṇīpātrāt prokṣaṇīpātrābhyām prokṣaṇīpātrebhyaḥ
Genitiveprokṣaṇīpātrasya prokṣaṇīpātrayoḥ prokṣaṇīpātrāṇām
Locativeprokṣaṇīpātre prokṣaṇīpātrayoḥ prokṣaṇīpātreṣu

Compound prokṣaṇīpātra -

Adverb -prokṣaṇīpātram -prokṣaṇīpātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria