Declension table of ?prokṣaṇi

Deva

FeminineSingularDualPlural
Nominativeprokṣaṇiḥ prokṣaṇī prokṣaṇayaḥ
Vocativeprokṣaṇe prokṣaṇī prokṣaṇayaḥ
Accusativeprokṣaṇim prokṣaṇī prokṣaṇīḥ
Instrumentalprokṣaṇyā prokṣaṇibhyām prokṣaṇibhiḥ
Dativeprokṣaṇyai prokṣaṇaye prokṣaṇibhyām prokṣaṇibhyaḥ
Ablativeprokṣaṇyāḥ prokṣaṇeḥ prokṣaṇibhyām prokṣaṇibhyaḥ
Genitiveprokṣaṇyāḥ prokṣaṇeḥ prokṣaṇyoḥ prokṣaṇīnām
Locativeprokṣaṇyām prokṣaṇau prokṣaṇyoḥ prokṣaṇiṣu

Compound prokṣaṇi -

Adverb -prokṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria