Declension table of ?prohaṇa

Deva

NeuterSingularDualPlural
Nominativeprohaṇam prohaṇe prohaṇāni
Vocativeprohaṇa prohaṇe prohaṇāni
Accusativeprohaṇam prohaṇe prohaṇāni
Instrumentalprohaṇena prohaṇābhyām prohaṇaiḥ
Dativeprohaṇāya prohaṇābhyām prohaṇebhyaḥ
Ablativeprohaṇāt prohaṇābhyām prohaṇebhyaḥ
Genitiveprohaṇasya prohaṇayoḥ prohaṇānām
Locativeprohaṇe prohaṇayoḥ prohaṇeṣu

Compound prohaṇa -

Adverb -prohaṇam -prohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria