Declension table of ?prodyata

Deva

NeuterSingularDualPlural
Nominativeprodyatam prodyate prodyatāni
Vocativeprodyata prodyate prodyatāni
Accusativeprodyatam prodyate prodyatāni
Instrumentalprodyatena prodyatābhyām prodyataiḥ
Dativeprodyatāya prodyatābhyām prodyatebhyaḥ
Ablativeprodyatāt prodyatābhyām prodyatebhyaḥ
Genitiveprodyatasya prodyatayoḥ prodyatānām
Locativeprodyate prodyatayoḥ prodyateṣu

Compound prodyata -

Adverb -prodyatam -prodyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria